30minutesYoga.com
30minutesYoga.com

30 minutes of Yoga every day  प्रतिदिनं ३० क्षणं योगः

We would like to introduce the full range of ancient yogic practices and techniques. Become part of our journey for better Karma and self healing techniques. Sky will be limit and entire brahmand powers will come and help you attain your identity.

प्राचीनयोगप्रथानां, युक्तीनां च पूर्णपरिधिं वयं परिचययितुम् इच्छामः। उत्तमकर्मस्य आत्मचिकित्साविधिनाम् अस्माकं यात्रायाः भागः भवन्तु। आकाशः सीमा भविष्यति तथा च सम्पूर्णाः ब्राह्मणशक्तयः आगत्य भवतः तादात्म्यं प्राप्तुं साहाय्यं करिष्यन्ति।

Yoga is an excellent way to get sweaty and centered, whether you're a total newbie or longtime pro. Plus, there are some seriously awesome health  benefits of yoga that you can score from a daily practice.Whether you want a physically demanding yoga class, or a relaxing, meditative one, there are plenty of different yoga styles to suit a variety of skill levels and needs.

योगः पसीनालुः केन्द्रितः च प्राप्तुं उत्तमः उपायः अस्ति, भवेत् भवान् सर्वथा नवीनः अस्ति वा दीर्घकालीनः समर्थकः अस्ति वा। प्लस्, योगस्य केचन गम्भीरतापूर्वकं भयानकाः स्वास्थ्यलाभाः सन्ति येषां स्कोरं भवन्तः दैनिक-अभ्यासात् कर्तुं शक्नुवन्ति।भवन्तः शारीरिकरूपेण आग्रही योगवर्गं इच्छन्ति वा, अथवा आरामदायकं, ध्यानात्मकं च, कौशलस्तरस्य विविधानां अनुकूलतायै भिन्नाः योगशैल्याः प्रचुराः सन्ति आवश्यकताः च।

What is the yoga to know the eight chakras and awaken and uplift the powers within them? It is very important to understand this. Every yoga awakens one or the other chakra. Let us know in detail about the mutual relationship between Yoga and Ashtachakras.

 

To navigate this journey effectively, consider the following steps:

 

Self-Discovery: Explore and understand your dominant energy (feminine or masculine) to guide your transformative journey.

 

Nature Connection: Spending time in nature, meditating, and elevating your vibration can rekindle spiritual experiences and insight.

 

Patience and Persistence: Recognize that the spiritual path is challenging and requires patience and persistence. Embrace the journey with its ups and downs.

 

Gratitude and Mindfulness: Leverage gratitude, movement, meditation, and focus on simple pleasures to enhance your spiritual journey.

Remember, progress on the spiritual path is marked by signs such as faith in a higher plan and a life filled with happiness

 

अष्टचक्रं ज्ञात्वा तेषु शक्तयः प्रबोधयितुं उत्थापयितुं च कः योगः। एतत् अवगन्तुम् अतीव महत्त्वपूर्णम् अस्ति। प्रत्येकं योगं एकं वा अन्यं वा चक्रं प्रबोधयति। योग-अष्टचक्रयोः परस्परसम्बन्धस्य विषये विस्तरेण ज्ञातव्यम्।

अस्याः यात्रायाः प्रभावीरूपेण मार्गदर्शनाय निम्नलिखितपदार्थानाम् विचारः करणीयः ।

आत्म-आविष्कारः : स्वस्य परिवर्तनकारीयात्रायाः मार्गदर्शनार्थं स्वस्य प्रबलशक्तिं (स्त्रीलिंगं वा पुरुषं वा) अन्वेष्टुम् अवगन्तुं च।

प्रकृतिसम्बन्धः - प्रकृतौ समयं व्यतीतवान्, ध्यानं कृत्वा, स्वस्य स्पन्दनस्य उन्नयनं च आध्यात्मिक-अनुभवानाम् अन्वेषणं च पुनः प्रज्वलितुं शक्नोति।

धैर्यं दृढता च : आध्यात्मिकमार्गः चुनौतीपूर्णः अस्ति, धैर्यस्य, दृढतायाः च आवश्यकता वर्तते इति ज्ञातव्यम्। उत्थान-अवस्थाभिः सह यात्रां आलिंगयतु।

कृतज्ञता तथा मनःसन्तोषः : कृतज्ञता, गतिः, ध्यानं च लाभान्वितं कुर्वन्तु, सरलसुखेषु ध्यानं च दत्त्वा स्वस्य आध्यात्मिकयात्रायाः वर्धनं कुर्वन्तु।

स्मर्यतां यत् आध्यात्मिकमार्गे प्रगतिः उच्चतरयोजनायां विश्वासः, सुखेन परिपूर्णं जीवनं च इत्यादिभिः चिह्नैः चिह्नितं भवति

Third Eye is the element of light which gives us the ability to see, to take in the shape and form of things around us from a distance when balanced, the third eye allows clarity, self-awareness, and the ability to trust one's intuition. Practices like yoga and meditation aim to open and balance this chakra, fostering heightened perception and spiritual insight

तृतीयनेत्रं प्रकाशस्य तत्तत्त्वं यत् अस्मान् द्रष्टुं क्षमताम् अयच्छति, सन्तुलितसमये दूरतः अस्माकं परितः स्थापितानां वस्तूनाम् आकारं रूपं च ग्रहीतुं, तृतीयनेत्रं स्पष्टतां, आत्मजागरूकतां, स्वस्य अन्तःकरणस्य विश्वासं कर्तुं च क्षमताम् अनुमन्यते। योगः ध्यानं च इत्यादीनां अभ्यासानां उद्देश्यं अस्य चक्रस्य उद्घाटनं सन्तुलनं च भवति, उन्नतबोधं आध्यात्मिकदृष्टिः च पोषयितुं

Ayurveda is based on the belief that health and wellness depend on a delicate balance between the mind, body, spirit, and environment. Yoga is an ancient wealth of wisdom, which is a gift passed down to us from our ancestors from over five centuries ago. It is unfortunate that in today’s world this tradition of yoga is only confined to the practice of asanas or physical postures. Though in reality, the meaning of the word yoga encompasses so much more.

Most of the diseases arise due to improper food habits and faulty life style besides hereditary and other reasons. Ayurveda is a system of evolved in India, which tries to bring harmony between man and nature by using holistic methods of diagnosis, prevention and treatment.

Embarking on a spiritual path can catalyze profound changes in one's life, offering a sense of purpose and inner transformation.

आयुर्वेदः अस्मिन् विश्वासे आधारितः अस्ति यत् स्वास्थ्यं, कल्याणं च मनः, शरीरं, आत्मा, पर्यावरणं च इत्येतयोः मध्ये सुकुमारसन्तुलनस्य उपरि निर्भरं भवति । योगः प्राचीनः प्रज्ञासम्पदः अस्ति, यत् पञ्चशताब्दाधिककालात् अस्माकं पूर्वजानां कृते अस्माकं कृते प्रदत्तं दानम् अस्ति । अद्यतनजगति एषा योगपरम्परा केवलं आसनस्य अथवा शारीरिकमुद्रायाः अभ्यासे एव सीमितः इति दुर्भाग्यम् । यद्यपि वस्तुतः योगशब्दस्य अर्थः एतावत् अधिकं व्याप्नोति।

अधिकांशः रोगाः वंशानुगतादिकारणानां अतिरिक्तं अनुचितभोजनव्यवहारस्य, दोषपूर्णजीवनशैल्याः च कारणेन उत्पद्यन्ते । आयुर्वेदः भारते विकसितस्य एकः प्रणाली अस्ति, या निदानस्य, निवारणस्य, चिकित्सायाः च समग्रपद्धतीनां उपयोगेन मनुष्यस्य प्रकृतेः च मध्ये सामञ्जस्यं आनेतुं प्रयतते।

आध्यात्मिकमार्गे प्रविशन् जीवने गहनपरिवर्तनानां उत्प्रेरकं भवितुम् अर्हति, उद्देश्यस्य भावः, आन्तरिकपरिवर्तनं च प्रदातुं शक्नोति ।

 

Ashta siddhis are based on the five great elements: Earth, Water, Fire, Air, and Space. Ashta siddhi is nothing but few incentives in the path of Realisation/Nirvana/Samadhi. Chakras in kundalini & aligning them in a straight line are what lead to Nirvana/samadhi. 

अष्टसिद्धयः पृथिवी, जलं, अग्निः, वायुः, अन्तरिक्षं च इति पञ्चमहातत्त्वेषु आधारिताः सन्ति । अष्टसिद्धिः साक्षात्कारस्य/निर्वाणस्य/समाधिमार्गे अल्पानां प्रोत्साहनानाम् अतिरिक्तं किमपि नास्ति। कुण्डलिन्यां चक्राः

Chakras refer to various energy centers in your body that correspond to specific nerve bundles and internal organs. The seven major chakras run from the base of your spine to the top of your head. If these energy centers get blocked, you may experience physical or emotional symptoms related to a particular chakra. 

The chakra system is a concept rooted in ancient Indian spiritual traditions. The power present in these chakras (power centres) energizes, balances and activates the entire body. These measures to remove physical, mental disorders and diseases and to awaken the inner consciousness are called Yoga. 

चक्राः भवतः शरीरे विविधान् ऊर्जाकेन्द्रान् निर्दिशन्ति ये विशिष्टानां तंत्रिकापुञ्जानां आन्तरिकअङ्गानाञ्च अनुरूपाः भवन्ति । सप्त प्रमुखचक्राः भवतः मेरुदण्डस्य आधारात् भवतः शिरःशिखरपर्यन्तं धावन्ति । यदि एते ऊर्जाकेन्द्राणि अवरुद्धानि भवन्ति तर्हि भवन्तः चक्रविशेषसम्बद्धानि शारीरिकाणि भावनात्मकानि वा लक्षणानि अनुभवितुं शक्नुवन्ति ।

चक्रव्यवस्था प्राचीनभारतीय-आध्यात्मिक-परम्परासु मूलभूता अवधारणा अस्ति । एतेषु चक्रेषु (शक्तिकेन्द्रेषु) वर्तमानः शक्तिः सम्पूर्णं शरीरं ऊर्जां ददाति, संतुलनं करोति, सक्रियं च करोति ।

शारीरिक-मानसिक-विकार-रोग-निवारणाय,अन्तः चेतना-जागरणाय च एते उपायाःयोगःइति उच्यन्ते ।

 

 

Whychoose Icon Img
Personalised Programs

Our instructors work closely with you to understand your goals and requirements. We design courses so everyone can start this transformational journey on a positive note.

 

 

 

 

 

Whychoose Icon Img

Self-Awareness 

Our emotional intelligence courses help you to build self-management skills,  build self awareness, practice relationship mgmt and manage emotions for good mental health.

Whychoose Icon Img

Sprituality 

A man's ancestry is a positive property to him. To forget one's ancestors is to be a brook without a source, a tree without a root.  He devises his own future, and he inherits his own past.

Whychoose Icon Img

Self -Awareness  & good relationships

Ouremotional intelligence courses help build self-management, awareness skills, become more empathetic, emotions for good mental health.

Whychoose Icon ImgBased on 100% Practice

We believe in bringing overall positive trans-formation rather than just teaching you a few poses. Hindi colloquial for “a self-contained phenomenal experience“.

 

 

 

 

 

 

Whychoose Icon Img

Maintain a Balanced Lifestyle

Our emotional intelligence programs help you improve emotional intelligence and stability, which is crucial for a balanced life.

Whychoose Icon Img

Experienced Instructors

Our practices are derived from sages of old texts and scriptures. Our yoga practitioners have learned these practices for years and have witnessed their benefits in their lives. 

Whychoose Icon ImgJoin a Global Classroom

With us, experience the power of social learning and get inspired by a network of learners. You will also get to share your thoughts with peers and instructors at every step.

Print | Sitemap
Copyrights @ ASA Group LLC